A 447-14 Tulādānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/14
Title: Tulādānavidhi
Dimensions: 38 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:
Reel No. A 447-14 Inventory No. 79146
Title Tulādānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 38.0 x 10.5 cm
Folios 4
Lines per Folio 9
Foliation figures in both margins on the verso, in the left under the abbreviation tāmratulādānavidhi
Place of Deposit NAK
Accession No. 1/1034
Manuscript Features
On fol. 4v is written the title tulādānavidhi
Excerpts
Beginning
❖ oṃ namo bhagavate mṛtyuñjayāya ||
prātaḥ kṛtanityakriyaḥ kāritasvavaraśaḥ pūjāgṛhaṃ praviśya kṛtasvastivācanaḥ kṛtasaṃkalpaḥ prathamaṃ vināyakaṃ saṃpūjya tataḥ ṣoḍaśamātṝḥ pūjayet tāś ca
gaurī padmā śacī meghā sāvitrī vijayā jayā
devasenā svadhā svāhā śaktiḥ puṣṭir dhṛtiḥ kṣamā.
ātmadevatā kuladevatā || (fol. 1r1–3)
End
parvatā merumukhyā ye nāradādyāḥ surarṣayaḥ |
anantādyās tathā nāgo rakṣātv asmād upadravāt |
ādhayas tu va(!)naśyantu vyādhayaś ca śarīragāḥ |
saṃpadyatām abhīṣṭhan te saṃpadaḥ santu te sthirāḥ ||
lamvodaraḥ śurpakarṇo gajāsyaś cākhuvāhanaḥ |
vakratuṇḍo vighnarāja ekadanto gajānanaḥ |
amuṣmād gulmarogāt tvāṃ sadyo mocayatu prabhuḥ || (fol. 4r7–9)
Colophon
iti sampūrṇaṃ || || (fol. 4r9)
Microfilm Details
Reel No. A 447/14
Date of Filming 20-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 11-11-2009
Bibliography