A 447-14 Tulādānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/14
Title: Tulādānavidhi
Dimensions: 38 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 447-14 Inventory No. 79146

Title Tulādānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 10.5 cm

Folios 4

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation tāmratulādānavidhi

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

On fol. 4v is written the title tulādānavidhi

Excerpts

Beginning

❖ oṃ namo bhagavate mṛtyuñjayāya ||

prātaḥ kṛtanityakriyaḥ kāritasvavaraśaḥ pūjāgṛhaṃ praviśya kṛtasvastivācanaḥ kṛtasaṃkalpaḥ prathamaṃ vināyakaṃ saṃpūjya tataḥ ṣoḍaśamātṝḥ pūjayet tāś ca

gaurī padmā śacī meghā sāvitrī vijayā jayā

devasenā svadhā svāhā śaktiḥ puṣṭir dhṛtiḥ kṣamā.

ātmadevatā kuladevatā || (fol. 1r1–3)

End

parvatā merumukhyā ye nāradādyāḥ surarṣayaḥ |

anantādyās tathā nāgo rakṣātv asmād upadravāt |

ādhayas tu va(!)naśyantu vyādhayaś ca śarīragāḥ |

saṃpadyatām abhīṣṭhan te saṃpadaḥ santu te sthirāḥ ||

lamvodaraḥ śurpakarṇo gajāsyaś cākhuvāhanaḥ |

vakratuṇḍo vighnarāja ekadanto gajānanaḥ |

amuṣmād gulmarogāt tvāṃ sadyo mocayatu prabhuḥ || (fol. 4r7–9)

Colophon

iti sampūrṇaṃ || || (fol. 4r9)

Microfilm Details

Reel No. A 447/14

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 11-11-2009

Bibliography